A 911-3(1) Padārthadīpikā

Manuscript culture infobox

Filmed in: A 911/3
Title: Rāmāryāśataka
Dimensions: 23.7 x 12.1 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1954
Acc No.: NAK 5/7272
Remarks:

Reel No. A 911/3a

MTM Inventory No. 57166

Title Padārthadīpikā

Remarks auto-commentary on Rāmāryāśataka

Author Mahāmudgalabhaṭṭa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper, Indian paper

State complete

Size 22.0 x 12.0 cm

Binding Hole

Folios 15

Lines per Folio 13–20

Foliation figures in the upper left-hand margin under the abbreviation rā.ā.ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying SAM 1954

Place of Deposit NAK

Accession No. 5/7272a

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

sītālatāsamāsaktaṃ rāmakalpamahīruham ||
saphalaṃ śītalacchāyaṃ bhrāṃtavibhrāṃtidaṃ bhaje || 1 ||

śrīmanmudgalabhaṭṭena rā(2)macandraprabhoḥ kṛtā ||
āryāvṛttastutis tasyā vyākhyānaṃ kriyate sphuṭam || 2 ||

tatra prathamam vṛttam vayīti
he rāma tvayi sakalāṃtaryā(3)minīśvare (!) vimukhe ʼnanukūle sati śravaṇādibhaktyānārādhitatvād ity arthaḥ | kiṃ lakṣaṇe tvayi makhamukhye makheṣu yajñeṣu mukhye pra(4)dhāne. yajño ha vai viṣṇur iti śruteḥ ijyatvena karmaphaladātṛtvena vā mukhyatvabhūtaṃ. tvāṃ vihāya kasya devatāṃtarasya. sakhyur bhāvaḥ sa(5)khyan tena sakhyenānukūlena jīvāmi na jīviṣyāmi. varttamānasāmīpye varttamānavad veti bhaviṣyavartamānasāmīpye laṭ | (fol. 1v1–5)

End

dhanu(8)rbāṇādharaṃ dhīraṃ daśānanavimardanaṃ ||
praphullanayanāṃbhojaṃ bhaje daśarathātmajaṃ || 2 ||

padārthadyotanī ceyaṃ dī(9)pikāryānukūlinī ||
kākaṃbhaṭṭaiḥ suvidhṛtā svasukhāptyai mudā sphuṭaṃ || 3 ||

mārgaśīrṣe site ṣṭamyāṃ saumye (thavi)(10)kṛtau śubhā ||
siddheyaṃ dīpikāryāṇāṃ mudaṃ vahatu sarvadā || 4 ||    || (fol. 15r7–10)

Colophon

iti śrīmahāmudgalabhaṭṭaviracitaśrī(11)rāmāryāstapadārthadīpikā (!) samāptāḥ (!) ||
|| śrīsaṃvat 1954 caitraśudi 13 roja 5 śubham ||    || (fol. 15r10–11)

Microfilm Details

Reel No. A 911/3a

Date of Filming 16-07-1984

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–5r

Catalogued by BK/SG

Date 17-05-2006