A 911-3(1) Padārthadīpikā
Manuscript culture infobox
Filmed in: A 911/3
Title: Rāmāryāśataka
Dimensions: 23.7 x 12.1 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1954
Acc No.: NAK 5/7272
Remarks:
Reel No. A 911/3a
MTM Inventory No. 57166
Title Padārthadīpikā
Remarks auto-commentary on Rāmāryāśataka
Author Mahāmudgalabhaṭṭa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper, Indian paper
State complete
Size 22.0 x 12.0 cm
Binding Hole
Folios 15
Lines per Folio 13–20
Foliation figures in the upper left-hand margin under the abbreviation rā.ā.ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso
Date of Copying SAM 1954
Place of Deposit NAK
Accession No. 5/7272a
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
sītālatāsamāsaktaṃ rāmakalpamahīruham ||
saphalaṃ śītalacchāyaṃ bhrāṃtavibhrāṃtidaṃ bhaje || 1 ||
śrīmanmudgalabhaṭṭena rā(2)macandraprabhoḥ kṛtā ||
āryāvṛttastutis tasyā vyākhyānaṃ kriyate sphuṭam || 2 ||
tatra prathamam vṛttam vayīti
he rāma tvayi sakalāṃtaryā(3)minīśvare (!) vimukhe ʼnanukūle sati śravaṇādibhaktyānārādhitatvād ity arthaḥ | kiṃ lakṣaṇe tvayi makhamukhye makheṣu yajñeṣu mukhye pra(4)dhāne. yajño ha vai viṣṇur iti śruteḥ ijyatvena karmaphaladātṛtvena vā mukhyatvabhūtaṃ. tvāṃ vihāya kasya devatāṃtarasya. sakhyur bhāvaḥ sa(5)khyan tena sakhyenānukūlena jīvāmi na jīviṣyāmi. varttamānasāmīpye varttamānavad veti bhaviṣyavartamānasāmīpye laṭ | (fol. 1v1–5)
End
dhanu(8)rbāṇādharaṃ dhīraṃ daśānanavimardanaṃ ||
praphullanayanāṃbhojaṃ bhaje daśarathātmajaṃ || 2 ||
padārthadyotanī ceyaṃ dī(9)pikāryānukūlinī ||
kākaṃbhaṭṭaiḥ suvidhṛtā svasukhāptyai mudā sphuṭaṃ || 3 ||
mārgaśīrṣe site ṣṭamyāṃ saumye (thavi)(10)kṛtau śubhā ||
siddheyaṃ dīpikāryāṇāṃ mudaṃ vahatu sarvadā || 4 || || (fol. 15r7–10)
Colophon
iti śrīmahāmudgalabhaṭṭaviracitaśrī(11)rāmāryāstapadārthadīpikā (!) samāptāḥ (!) ||
|| śrīsaṃvat 1954 caitraśudi 13 roja 5 śubham || || (fol. 15r10–11)
Microfilm Details
Reel No. A 911/3a
Date of Filming 16-07-1984
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 3v–5r
Catalogued by BK/SG
Date 17-05-2006